至尊奧義書 om purnam adah purnam idam
【祈禱】
purnat purnam udacyate
purnaysya purnam adaya
purnam evavasisyate
中譯: 宇宙之內, 一切有生氣的與沒有生氣的, 都由主 Krishna 控制著, 由主所擁有. 因此, 人們祇應該接受他所需要的那一份, 而不應該接受其它的東西. 要知道這所有的一切都是屬於神的.
中譯: 人格首神既完美又完整. 因為祂既完美又完整, 一切流衍自祂的都是完美的整體. 圓滿的具備應有的一切, 就如這個現象世界. 任何產生自完整的整體, 本身也完整. 因為祂是完整的整體, 雖然有這樣多完整的單元自祂而流衍出, 但是祂依然既完整又均衡.
曼陀羅一
isavasyam idam sarvam
yat kinca jagatyam jagat
tena tyaktena bhunjitha
ma grdhah kasya svid dhanam
曼陀羅二
kurvann eveha karmani
jijivisec chatam samah
evam tvari nanyatheto sti
na karma lipyate nare
三
asurya name te loka
andhena tamasavrtah
tams te pretyabhigacchanti
ye ke catma-hano janah
四
中譯: 人如果繼續這樣的工作, 便可以希望活上數百年, 因為這一類工作不會將他綑縛於因果定律中. 人在這條途徑上, 再也沒有別的選擇了.
曼陀羅
中譯: 殺害靈魂的人, 不管他是誰, 必定要進入充滿黑暗, 愚昧, 被稱之為無信仰者世界的星宿.
曼陀羅
anejad ekam manaso javiyo
nainad deva apnuvan purvam arsat
tad dhavato 'nyan atyeti tisthat
tasminn apo matarisva dadhati
五
tad jati tan naijati
tad dure tad u antike
tad antar asya sarvasya
tad u sarvasyasya bahyatah
六
中譯: 具有人格的首神, 雖然安處於祂的居所, 自己的行動卻比心意還要快, 超越其他一切生物的速度. 有著大力量的半神人也靠近不了祂. 雖然祂自處一隅, 卻支配著那些供應空氣, 陽光, 雨水的半神人. 祂超越一切所有的生物.
曼陀羅
中譯: 至尊主既行又止, 亦遠亦近, 祂在一切之內, 也在一切之外
曼陀羅
yas tu sarvani bhutany
atmany evanupasyati
sarva-bhutesu catmanam
tato na vijugupsate
七
中譯: 誰人看透萬事萬物, 都與至尊主有關聯, 看到芸芸眾生, 都是主的所屬個體, 也看見至尊主在一切之內, 便不怨恨任何事任何人.
曼陀羅
yasmin sarvani bhutany
atmaivabhud vijanatah
tatra ko mohah kah soka
ekatvam anupasyatah
八
中譯: 一個人恆常視眾生物體為靈性火花,視其本質與主如一,便是真正洞悉事物的人.他又何來困惑煩擾呢?
曼陀羅
sa paryagac chukram akayam avranam
asnaviram suddham apapa-viddham
kavir manisi paribhuh svayambhur
yathatathyato rthan vyadadhac
chasvatibhyah samabhyah
九
andham tamah pravisanti
ye vidyam upasate
tato bhuya iva te tamo
ya u vidyayam ratah
十
anyad evahur vidyaya
anyad ahur avidyaya
iti suaruma dhiranam
ye nas tad vicacaksire
十一
vidyam cavidyam ca yas
tad vedobhayam saha
avidyaya mrtyum tirtva
vidyayamrtam asnute
十二
中譯: 像我們這樣的一般人應該實在的去認識那一位最偉大的人.祂不為體困,全知,無從譴責;軀體沒有血脈,品質純潔,全無沾染;是一為自足的哲人,亙古以來,祂一直在滿足每一人的願望.
曼陀羅
中譯: 行為無知愚昧的人, 會墮入最黑暗的愚昧境域; 更壞的是那些培育所謂知識的人.
曼陀羅
中譯: 智者有言: 教育的成果有二, 一從培育知識得來,
另一從培育無知得來; 二者不盡相同.
曼陀羅
中譯: 人若能在培育無知 (物質知識) 的當下, 求取超然知識, 深究兩者; 才能超越重複的生與死, 不為所擾, 享受永生的喜樂.
曼陀羅
andham tamah pravisanti 中譯: 那些膜拜半神人的人,墮進黑暗的愚昧境地,那些膜拜絕對真理非人性一面的人更甚。
ye sambhutim upasate
tato bhuya iva te tamo
ya u sambhutyam ratah
nyad evahuh sambhavad :
曼陀羅十三
a
anyad ahur asambhavat
ili susyuma dhiranam
ye nas tad vicacaksire
中譯