至尊奧義書
【祈禱】
om purnam adah purnam idam
purnat purnam udacyate
purnaysya purnam adaya
purnam evavasisyate
中譯: 人格首神既完美又完整. 因為祂既完美又完整, 一切流衍自祂的都是完美的整體. 圓滿的具備應有的一切, 就如這個現象世界. 任何產生自完整的整體, 本身也完整. 因為祂是完整的整體, 雖然有這樣多完整的單元自祂而流衍出, 但是祂依然既完整又均衡.
harekrishna 發表在 痞客邦 留言(0) 人氣()
andham tamah pravisanti
ye sambhutim upasate
tato bhuya iva te tamo
ya u sambhutyam ratah
andham/愚昧 tamah/黑暗 pravisanti/進入 ye/那些 asambhutim/半神人 upasate/崇拜 tatah/比那 bhuyah/更 iva/像那
te/那 tamah/黑暗 ye/誰 u/也 sambhutyam/在絕對中 ratah/從事於
譯文
那些膜拜半神人的人,墮進黑暗的愚昧境地,那些膜拜絕對真理非人性一面的人更甚。
harekrishna 發表在 痞客邦 留言(0) 人氣()
vidyam cavidyam ca yas
tad vedobhayam saha
avidyaya mrtyum tirtva
vidyayamrtam asnute
vidyam-真正的知識/ca- 和/ avidyam- 無知/ca-和 /yah- 一個人/tat- 那/veda- 知道/ ubhayam- 兩者/saha- 同時的/avidyaya- 由無知的培養/mrtyum- 重複的死亡/tirtva- 超然的/vidyaya- 由知識的培養/ amrtam- 不死的境界/asnute- 享受/
譯文
人若能在培育無知 (物質知識) 的當下, 求取超然知識, 深究兩者; 才能超越重複的生與死, 不為所擾, 享受永生的喜樂.
harekrishna 發表在 痞客邦 留言(0) 人氣()
anyad evahur vidyaya
anyad ahur avidyaya
iti suaruma dhiranam
ye nas tad vicacaksire
anyat- 不同的/ eva- 肯定的/ ahuh- 說/ vidyaya- 由知識的培養/ anyat- 不同的/ ahuh- 說/
avidyaya- 由無知的培養/ iti- 因此/ susruma- 我聽/ dhiranam- 由神志清醒的人/ ye- 誰/ nah- 對我們/ tat- 那/ vicacaksure- 解釋/
harekrishna 發表在 痞客邦 留言(0) 人氣()
andham tamah pravisanti
ye vidyam upasate
tato bhuya iva te tamo
ya u vidyayam ratah
andham- 極大的愚昧/ tamah- 黑暗/ pravisanti- 進入/ ye- 那些/ avidyam- 無知/ upasate- 崇拜/ tatah- 比那/ bhuyah- 更甚/ iva- 如/ te- 他們/ tamah- 黑暗/ ye- 那些/ vidyayam- 在知識的培養中/ ratah- 從事於/
harekrishna 發表在 痞客邦 留言(0) 人氣()
sa paryagac chukram akayam avranam
asnaviram suddham apapa-viddham
kavir manisi paribhuh svayambhur
yathatathyato rthan vyadadhac
chasvatibhyah samabhyah
sah-那人/ paryagat- 應該實際上認識/ sukram- 全能的/ akayam- 沒有被身體所困/ avranam- 沒有譴責的/ asnaviram- 沒有血脈的/ suddham- 消毒性的/ apapa-viddham- 預言性的/ kavih- 全知的/ manisi- 哲學家/ paribhuh- 最偉大的/ svayambhuh- 自足的/ yathatathyatah- 祇是追隨/ arthan- 想欲的/ vyadadhat- 滿足/ sasvatibhyah- 不能記憶起的/ samabhyah- 年代/
harekrishna 發表在 痞客邦 留言(0) 人氣()
yasmin sarvani bhutany
atmaivabhud vijanatah
tatra ko mohah kah soka
ekatvam anupasyatah
yasmin- 在...情況之下/ sarvani- 所有/ bhutani- 生物體/ atma- 靈魂火花/ eva- 祇有/ abhut- 以....存在/ vijanatah- 一個知道的人/ tatra- 在裡面/ kah- 什麼/ mohah- 迷幻/ sokah- 渴望/ ekatvam- 質量的一體/ anupasyatah- 一位通過了權威而了解, 或一位經常這樣視物的人/
譯文
一個人恆常視眾生物體為靈性火花,視其本質與主如一,便是真正洞悉事物的人.他又何來困惑煩擾呢?
harekrishna 發表在 痞客邦 留言(0) 人氣()
yas tu sarvani bhutany
atmany evanupasyati
sarva-bhutesu catmanam
tato na vijugupsate
yah- 祂是/ tu- 但/ sarvani- 所有/ bhutani- 生物體/ atmani- 與至尊主的關係/ eva- 僅有/ anupasyati- 有制度的遵守/ sarva-bhutesu- 在每個生物體中/ ca- 與/ atmanam- 超靈/ tatah- 其後/ na- 不/ vijugupsate- 恨任何人/
譯文
誰人看透萬事萬物, 都與至尊主有關聯, 看到芸芸眾生, 都是主的所屬個體, 也看見至尊主在一切之內, 便不怨恨任何事任何人.
harekrishna 發表在 痞客邦 留言(0) 人氣()
tad jati tan naijati
tad dure tad u antike
tad antar asya sarvasya
tad u sarvasyasya bahyatah
tati- 至尊主/ ejati- 行走/ tat- 祂/ na- 不/ ejati- 行走/
tat- 祂/ dure- 很遠/ tat- 祂/ u- 也/ antike- 很近/ tat- 祂/ antah- 在這之中/ sarvasya- 所有/ tat- 祂/ u- 也/
sarvasya- 所有/ asya- 所有/ bahyatah- 外在/
譯文
至尊主既行又止, 亦遠亦近, 祂在一切之內, 也在一切之外.
harekrishna 發表在 痞客邦 留言(0) 人氣()
anejad ekam manaso javiyo
nainad deva apnuvan purvam arsat
tad dhavato 'nyan atyeti tisthat
tasminn apo matarisva dadhati
anejat- 穩定/ ekam- 一個/ manasah- 較心意/ javiyah- 較快速/ na- 不/ enat- 這超然的主/ devah- 天上的半神人(如: 因陀羅)/ apnuvam- 能達到/ purvam- 在前面/ arsat- 移動快速/ tat- 祂/ dhavatah- 那些走著的人/ anyan- 其它/ atyeti- 超過一切/ tisthat- 仍舊在一地/ tasmin- 在祂之中/ apah- 兩/ matarisva- 控制風和雨諸半神人/ dadhati- 供給/
譯文
具有人格的首神, 雖然安處於祂的居所, 自己的行動卻比心意還要快, 超越其他一切生物的速度. 有著大力量的半神人也靠近不了祂. 雖然祂自處一隅, 卻支配著那些供應空氣, 陽光, 雨水的半神人. 祂超越一切所有的生物.
harekrishna 發表在 痞客邦 留言(0) 人氣()
asurya name te loka
andhena tamasavrtah
tams te pretyabhigacchanti
ye ke catma-hano janah
asuryah- 為阿修羅 (無信仰者) 而設/ nama- 出名/
te- 那些/ lokah- 星宿/ andhena- 由愚昧/ tamasa- 由黑暗/ avrtah- 遮蓋/ tan- 那些星宿/ te- 他們/ pretya- 在死亡以後/ abhigachanti- 進入/ ye- 任何人/ ke- 每人/ ca- 和/ atmahanah- 靈魂的殺戮者/ janah- 人/
譯文
殺害靈魂的人, 不管他是誰, 必定要進入充滿黑暗, 愚昧, 被稱之為無信仰者世界的星宿.
harekrishna 發表在 痞客邦 留言(0) 人氣()
kurvann eveha karmani
jijivisec chatam samah
evam tvari nanyatheto sti
na karma lipyate nare
kurvan- 同時的做著/ eva- 這樣的/ iha- 在這一生裡面/ karmani- 工作/ jijiviset- 一個人想要生活/ satam- 一百/ samah- 年/ evam- 這樣的活著/ tvayi- 向你/ na- 不/ anyatha- 其它的方法/ itah- 這條途徑/ asti- 那裡有/ na- 不/ karma- 工作/ lipyate- 能夠綑縛/ nare- 向一個人/
譯文
人如果繼續這樣的工作, 便可以希望活上數百年, 因為這一類工作不會將他綑縛於因果定律中. 人在這條途徑上, 再也沒有別的選擇了.
harekrishna 發表在 痞客邦 留言(0) 人氣()
isavasyam idam sarvam
yat kinca jagatyam jagat
tena tyaktena bhunjitha
ma grdhah kasya svid dhanam
isa- 由主/ avasyam- 控制/ idam- 這/ sarvam- 所有/
yat kinca- 任何/ jagatyam- 在宇宙的祂/ tyaktena- 配額的一份/ bhunjithah- 你應該接受/ ma- 不要/ grdhah- 試圖去得到/ kasyasvid- 其他人的/ dhanam- 財富/
譯文
宇宙之內, 一切有生氣的與沒有生氣的, 都由主 Krishna 控制著, 由主所擁有. 因此, 人們祇應該接受他所需要的那一份, 而不應該接受其它的東西. 要知道這所有的一切都是屬於神的.
harekrishna 發表在 痞客邦 留言(0) 人氣()
om purnam adah purnam idam
purnat purnam udacyate
purnaysya purnam adaya
purnam evavasisyate
om- 完美的整體/ purnam- 完美又完整/
adah- 那些/ purnam- 完美又完整/
idam- 這個現象的世界/ purnat- 完美/
purnam- 完整的整體/ udacyate- 產生/
purnasya- 完美整體/ purnam- 既完美又完整/
adaya- 流衍/ purnam- 均衡/ eva- 即使/
avasisyate- 依然
譯文
人格首神既完美又完整. 因為祂既完美又完整, 一切流衍自祂的都是完美的整體. 圓滿的具備應有的一切, 就如這個現象世界. 任何產生自完整的整體, 本身也完整. 因為祂是完整的整體, 雖然有這樣多完整的單元自祂而流衍出, 但是祂依然既完整又均衡.
harekrishna 發表在 痞客邦 留言(0) 人氣()
自古以來,這本被稱之為【奧義諸經中的珠寶】的至尊奧義書,一直被鎖在古老的梵文字句中.現在,這本嶄新的中譯本貢獻給讀者十八首寶貴的箴言,您將會在字句中找到有關教育,工作,輪迴,自覺..等等的指引.
導言
韋達經的教導
1969年10月6日, 世尊A.C. 巴帝維丹達-史華米-巴布巴 在英國倫敦康維堂發表的講話.
各位先生, 女士 : 今天的講題是韋達經的教導, 什麼是韋達經呢? 韋達(Veda) 這個字的梵文字根有很多不同的解釋, 但是最終的目的地只有一個. 韋達的意思是【知識】. 你所接受的知識都是韋達, 因為韋達經的教導是原來的知識. 在條件限制下, 我們的知識有很多缺點, 被條件了的靈魂, 有別於解脫了的靈魂, 被條件限制了的靈魂有四種缺點:
harekrishna 發表在 痞客邦 留言(0) 人氣()